कराग्रे वसते लक्ष्मी: #MorningMantra #करदर्शनम् #Spiritualshorts #Laxmi #saraswati #Vishnu #viral

कराग्रे वसते लक्ष्मी: #MorningMantra #करदर्शनम् #Spiritualshorts #Laxmi #saraswati #Vishnu #viral

"सिर्फ 15 सेकंड हर सुबह – और जीवन बदलने लगेगा!" "प्रभात का पहला काम – ये मंत्र और आपके जीवन में बदलाव।" "सुबह उठते ही ये मंत्र बोलें – लक्ष्मी, सरस्वती और विष्णु जी का आशीर्वाद पाएं!" कराग्रे वसते लक्ष्मी : करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥1॥ समुद्रवसने देवि ! पर्वतस्तनमण्डले ! विष्णुपनि ! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।2 ।। ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्र : शनिराहुकेतवः कुर्वन्तु सर्वे मम सु प्रभातम् ॥3 ॥ सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥4 ॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त । भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥5 ॥ पृथ्वी सगन्धा सरसास्तथाप : स्पर्शी च वायुर्व्वलनं च तेजः । नभः सशब्द महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥6 ॥ प्रात : स्मरणमेतद् यो विदित्वादरतः पठेत् । स सम्यग् धर्मनिष्ठः स्यात् संस्मृताखण्ड भारतः ॥7 ॥