🧘🏻 Bhakti Mantra presents - हरि स्तोत्रम Shri Hari Stotram | Vishnu Song | Bhakti Song | Bhajan Song | Krishna Song Subscribe our channel / @bhaktimantrachannel and press the bell 🔔 icon for more Devotional Songs ✩ About : A powerful Sanskrit Devotional hymn praising Lord Shri Hari (Vishnu), expressing surrender, devotion, and His divine attributes across all three worlds. Ideal for meditation, and spiritual upliftment, this stotra glorifies Shri Hari as the eternal protector, remover of sorrow, and source of supreme bliss Title - Shri Hari Stotram Singer - Pamela Jain Lyrics - Traditonal Music - Shashikant Sharma Studio - Trio Digital Recording Studio Music Label - Aadi Shakti Entertainment ✩ Lyrics - श्री हरी शरणम ममः श्री हरी शरणम ममः जगज्जालपालं चलत्कण्ठमालं, शरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायं, सुपद्मासहायम् भजेऽहं भजेऽहं || सदाम्भोधिवासं गलत्पुष्पहासं, जगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रं, हसच्चारुवक्त्रं भजेऽहं भजेऽहं || रमाकण्ठहारं श्रुतिव्रातसारं, जलान्तर्विहारं धराभारहारं सदानन्दरूपं मनोज्ञस्वरूपं, ध्रुतानेकरूपं भजेऽहं भजेऽहं || जराजन्महीनं परानन्दपीनं, समाधानलीनं सदैवानवीनं जगज्जन्महेतुं सुरानीककेतुं, त्रिलोकैकसेतुं भजेऽहं भजेऽहं || श्री हरी शरणम ममः श्री हरी शरणम ममः कृताम्नायगानं खगाधीशयानं, विमुक्तेर्निदानं हरारातिमानं स्वभक्तानुकूलं जगद्व्रुक्षमूलं, निरस्तार्तशूलं भजेऽहं भजेऽहं || समस्तामरेशं द्विरेफाभकेशं, जगद्विम्बलेशं ह्रुदाकाशदेशं सदा दिव्यदेहं विमुक्ताखिलेहं, सुवैकुण्ठगेहं भजेऽहं भजेऽहं || श्री हरी शरणम ममः श्री हरी शरणम ममः सुरालिबलिष्ठं त्रिलोकीवरिष्ठं, गुरूणां गरिष्ठं स्वरूपैकनिष्ठं सदा युद्धधीरं महावीरवीरं, महाम्भोधितीरं भजेऽहं भजेऽहं || रमावामभागं तलानग्रनागं, कृताधीनयागं गतारागरागं मुनीन्द्रैः सुगीतं सुरैः संपरीतं, गुणौधैरतीतं भजेऽहं भजेऽहं || ▸ Copyrights & Publishing - ℗ ©Aadi Shakti Entertainment #bhaktimantra #bhajansong Join Us ❊ Youtube: / @bhaktimantrachannel ❊ Facebook: / bhaktimantra. . ❊ Instagram: / bhakti.mantra 🔱 SUBSCRIBE : / @bhaktimantrachannel